Skip to main content

Translate

Benefits of Ashta Bhairav Dhyan Stotram With Lyrics

Ashta Bhairava Dhyana Stotram, lyrics of Ashta Bhairav Dhyan Stotram, Benefits of Meditating on 8 Forms of Bhairav.

Benefits of Ashta Bhairav Dhyan Stotram With Lyrics: 

It is said that –

Bhairava is the perfect form of Lord Shiva, the Supreme Soul.

In Ashta Bhairava Dhyana Strotram we meditate on Lord Bhairava in 8 ways. Reciting this stotra in the evening or at night is very beneficial.

Benefits of Ashta Bhairav Dhyan Stotram With Lyrics, lyrics of Ashta Bhairav Dhyan Stotram, Benefits of Meditating on 8 Forms of Bhairav,
Ashta Bhairav Dhyan Stotram Lyrics

हिंदी में पढ़िए अष्ट भैरव ध्यान स्त्रोत्रम के फायदे 

Let us know what are the benefits of Ashta Bhairava Dhyana Stotram?

  1. By reciting this miraculous Dhyana Stotram, the devotee quickly attains the grace of Lord Bhairava and gets rid of invisible obstacles Therefore, one should recite and listen to this stotra daily.
  2. If one is suffering from an incurable disease due to an invisible obstacle, reciting Ashta Bhairava Strota brings health benefits.
  3. If the enemy is very disturbing, then the recitation of this powerful strotram will weaken the enemy.
  4. If a Native is suffering from any kind of bondage or bandhan dosha, he gets liberation by reciting Ashta Bhairava Strotra. 
  5. One can also overcome from planetary problems present in horoscope.
  6. If the business is suffering from evil eye effect then also it will go away. 
  7. Sources of income open up.
  8. This Ashta Bhairava Strotram recitation can give relief from any kind of sufferings. Benefits of Ashta Bhairav Dhyan Stotram With Lyrics

Lyrics of Ashta Bhairava Dhyana Stotram:


भैरवः पूर्णरूपोहि शङ्करस्य परात्मनः ।
मूढास्तेवै न जानन्ति मोहिताः शिवमायया ॥

ॐ हं षं नं गं कं सं खं महाकालभैरवाय नमः ।

नमस्कार मन्त्रः

ॐ श्रीभैरव्यै, ॐ मं महाभैरव्यै, ॐ सिं सिंहभैरव्यै,
ॐ धूं धूम्रभैरव्यै, ॐ भीं भीमभैरव्यै, ॐ उं उन्मत्तभैरव्यै,
ॐ वं वशीकरणभैरव्यै, ॐ मों मोहनभैरव्यै ।

Benefits of Ashta Bhairav Dhyan Stotram With Lyrics
॥ अष्टभैरव ध्यानम् ॥

असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः ।
कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥

१) असिताङ्गभैरव ध्यानम् ।

रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं
अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् ।
निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं
वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥ १॥
Benefits of Ashta Bhairav Dhyan Stotram With Lyrics

२) रूरुभैरव ध्यानम् ।

निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं
हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् ।
भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं
वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि ॥ २॥

३) चण्डभैरव ध्यानम् ।

बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं
दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् ।
शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां
सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम् ॥ ३॥
Benefits of Ashta Bhairav Dhyan Stotram With Lyrics
४) क्रोधभैरव ध्यानम् ।

उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं
भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे ।
नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं
बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत् ॥ ४॥

५) उन्मत्तभैरव ध्यानम् ।

एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं
कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् ।
चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं
कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि ॥ ५॥
Benefits of Ashta Bhairav Dhyan Stotram With Lyrics

६) कपालभैरव ध्यानम् ।

वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं
दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च ।
दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं
हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम् ॥ ६॥

७) भीषणभैरव ध्यानम् ।

त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम् ।
कपालं शूलहस्तञ्च वरदाभयपाणिनम् ॥

सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् ।
रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् ।
नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम् ॥

Benefits of Ashta Bhairav Dhyan Stotram With Lyrics

नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम् ।
नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम् ॥

नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम् ।
किङ्किणीमालिका भूष्यं भीमरूपं भयावहम् ॥ ७॥

८) संहारभैरव ध्यानम् ।

एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा ।
डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् ॥

धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा ।
वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा ॥

Benefits of Ashta Bhairav Dhyan Stotram With Lyrics

नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम् ।
कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा ॥

श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम् ।
सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम् ॥ ८॥

इति श्रीभैरव स्तुति निरुद्र कुरुते ।

। इति अष्टभैरव ध्यानस्तोत्रं सम्पूर्णम् ।

Ashta Bhairava Dhyana Stotram, lyrics of Ashta Bhairav Dhyan Stotram, Benefits of Meditating on 8 Forms of Bhairav.

Comments

Best astrology services

NO

no You have got answer No. Now take decision as per your wish. Check Again

Rukmani Ashtakam Lyrics and benefits with meaning

Rukmani ashtakam lyrics with meaning in English and hindi, benefits of reciting rukmini ashtak, best time of rukmini pooja. Rukmani Ashtakam: There is a wonderful prayer in which we appeal for the blessings of Mother Rukmini. Who is always engaged in serving lord krishna? This is very good for love seekers and those who are in search of deserving life partner.  What is the solution of love problems? what is the easy remedies to get deserving life partner? How to solve problems between husband and wife? Answer is Worship and recitation of rukmani ashtkam. There are many benefits of reciting Rukmini Ashtakam: Those who are not getting married, if they recite this after worshiping Mother Rukmini, then the obstacles in marriage will be destroyed. This is also a miraculous Ashtakam for those who want to marry their desired partner. The obstacles in love marriage are destroyed by the grace of Mother Rukmini. Even if there is a financial problem, worshiping Goddess Rukmini i...

YES

yes You have got answer YES, Now you can take decision as per your wish. Check Again