Skip to main content

Translate

Baglamukhi Kawach benefits and lyrics

Baglamukhi Kavach, बगलामुखी कवच के फायदे, कैसे जपे माता बागलामुखी माता के कवच को, lyrics of baglamukhi kawach in Sanskrit, Mantra to destroy enemies and evil energies.

Baglamukhi Kawach benefits and lyrics: Goddess baglamukhi comes under 8 Mahavidya and is very very powerful. The recitation of baglamukhi kawach destroy the enemies, destroy dark energies and bring success in life. 

Baglamukhi Kavach, बगलामुखी कवच के फायदे, कैसे जपे माता बागलामुखी माता के कवच को, lyrics of baglamukhi kawach in Sanskrit, Mantra to destroy enemies
Baglamukhi Kawach benefits and lyrics


Goddess is also known as PITAMBARA.

Baglamukhi Kawach benefits and lyrics:

  1. Baglamukhi Kavach is very effective if anyone is facing legal problems in life. 
  2. It is very effective to remove planetary problems in life. 
  3. It is very good for politicians to make a different name in society. 
  4. Baglamukhi kavach open the way to success in personal and professional life. 
  5. The recitation of baglamukhi kavach makes a shield which protect devotee from negative energies, evil forces and bring health, wealth and prosperity.   Baglamukhi Kawach benefits and lyrics
  6. If business is not getting thrive due to any evil effect then it is good to recite Baglamukhi Kavach at business place to free it from any type of negativity. 
  7. It is very helpful to get-rid of spirits. 
  8. If anyone is suffering from BLACK MAGIC then it is good to recite this baglamukhi kawach daily.
  9. If you think that you are affected by Bandhan dosha then also it is good to use this powerful baglamukhi kawach. 
  10. It is helpful to overcome from debt problems.
  11. It saves from accidents.  Baglamukhi Kawach benefits and lyrics


Lyrics of Baglamukhi Kawach

|| ध्यान ||

ॐ सौवर्णासन-संस्थितां त्रिनयनां पीतांशुकोल्लासिनीम्।

हेमाभांगरुचिं शशांक-मुकुटां सच्चम्पक स्रग्युताम्।।

हस्तैर्मुद्गर पाश वज्ररसनाः संबिभ्रतीं भूषणैः।

व्याप्तांगीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत्।।Baglamukhi Kawach benefits and lyrics


|| विनियोग ||

ॐ अस्य श्री बगलामुखी ब्रह्मास्त्र मंत्र कवचस्य भैरव ऋषिः, विराट छ्ंदः, श्री बगलामुखी देव्य, क्लीं बीजम्, ऐं शक्तिः, श्रीं कीलकं, मम मनोभिलाषिते कार्य सिद्धयै विनियोगः।

|| बगलामुखी कवच ||

ॐ शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम्। सम्बोधन-पदं पातु नेत्रे श्रीबगलानने।। 


श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम्। पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम्।। 


देहि द्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम। कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम्।। 


कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम। मायायुक्ता तथा स्वाहा हृदयं पातु सर्वदा।। Baglamukhi Kawach benefits and lyrics


अष्टाधिक चत्वारिंश दण्डाढया बगलामुखी। रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम।। 


ब्रह्मास्त्राख्यो मनुः पातु सर्वांगे सर्व सन्धिषु। मन्त्रराजः सदा रक्षां करोतु मम सर्वदा।। 


ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु। मुखिवर्णद्वयं पातु लिंग मे मुष्क-युग्मकम्।। 


जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम्। वाचं मुखं तथा पादं षड्वर्णाः परमेश्वरी।। 


जंघायुग्मे सदा पातु बगला रिपुमोहिनी। स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम।। 


जिह्वा वर्णद्वयं पातु गुल्फौ मे कीलयेति च। पादोर्ध्व सर्वदा पातु बुद्धिं पादतले मम।। Baglamukhi Kawach benefits and lyrics


विनाशय पदं पातु पादांगुल्योर्नखानि मे। ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रियवचांसि मे।। 


सर्वांगं प्रणवः पातु स्वाहा रोमाणि मेऽवतु। ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा।। 


माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु। कौमारी पश्चिमे पातु वायव्ये चापराजिता।। 


वाराही चोत्तरे पातु नारसिंही शिवेऽवतु। ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु।। 


इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः। राजद्वारे महादुर्गे पातु मां गणनायकः।।


श्मशाने जलमध्ये च भैरवश्च सदाऽवतु। द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः।। Baglamukhi Kawach benefits and lyrics


योगिन्यः सर्वदा पान्तु महारण्ये सदा मम। इति ते कथितं देवि कवचं परमाद् भुतम्।।


Baglamukhi Kawach benefits and lyrics


|| फल-श्रुति ||


श्रीविश्व विजयं नाम कीर्ति-श्रीविजय-प्रदम्। अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम्।। 


पठेदिदं हि कवचं निशायां नियमात् तु यः। यद् यत् कामयते कामं साध्यासाध्ये महीतले।। 


तत् यत् काममवाप्नोति सप्तरात्रेण शंकरि। गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्ति-समन्वितः।। Baglamukhi Kawach benefits and lyrics


कवचं यः पठेद् देवि तस्य आसाध्यं न किञ्चन। यं ध्यात्वा प्रजपेन् मंत्रं सहस्रं कवचं पठेत्।। 


त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः। लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया।। 


लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन् मनुम्। एकविंशद् दिनं यावत् प्रत्यहं च सहस्रकम्।। Baglamukhi Kawach benefits and lyrics


जपत्वा पठेत् तु कवचं चतुर् विं शतिवारकम्। संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा।। Baglamukhi Kawach benefits and lyrics


विवादे विजयं तस्य संग्रामे जयमाप्नुयात्। श्मशाने च भयं नास्ति कवचस्य प्रभावतः।। 


नवनीतं चाभिमन्त्र्य स्त्रीणां सद्यान् महेश्वरि। वन्ध्यायां जायते पुत्रो विद्याबल-समन्वितः।। 


श्मशानांगार मादाय भौमे रात्रौ शनावथ। पादोद केन स्पृष्ट्वा च लिखेत् लोह शलाकया।।


भूमौ शत्रोः स्वरुपं च हृदि नाम समालिखेत्। हस्तं तद्धदये दत्वा कवचं तिथिवारकम्।। 


ध्यात्वा जपेन् मन्त्रराजं नवरात्रं प्रयत्नतः। म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः।।Baglamukhi Kawach benefits and lyrics


भूर्जपत्रेष्विदं स्तोत्रम् अष्टगन्धेन संलिखेत्। धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा।। 


संग्रामे जयमाप्नोति नारी पुत्रवती भवेत्। ब्रह्मास्त्रदीनि शस्त्राणि नैव कृन्तन्ति तं जनम्।। 


सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत्। वृहस्पतिसमो वापि विभवे धनदोपमः।। 


काम तुल्यश्च नारीणां शत्रूणां च यमोपमः। कवितालहरी तस्य भवेद् गंगा-प्रवाहवत्।। 


गद्य-पद्य-मयी वाणी भवेद् देवी-प्रसादतः। एकादशशतं यावत् पुरश्चरण मुच्यते।। 


पुरश्चर्या-विहीनं तु न चेदं फलदायकम्। न देयं परशीष्येभ्यो दुष्टेभ्यश्च विशेषतः।। Baglamukhi Kawach benefits and lyrics


देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात्। इदं कवचमज्ञात्वा भजेद् यो बगलामुखीम्। 


शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते। दाराढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां ।।


विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम्।


ब्रह्मास्त्राख्य मनुं विलिख्य नितरां भूर्जेष्टगन्धेन वै, धृत्वा राजपुरं ब्रजन्ति खलु ये दासोऽस्ति तेषां नृपः।। 


|| श्री विश्वसारोद्धार तन्त्रे पार्वतीश्वर संवादे बगलामुखी कवचम् ||


Read about power and benefits of Baglamukhi Mantra


Points to keep in mind before reciting Bagalamukhi Kavach:

  • We can recite the powerful baglamukhi kawach daily but to fulfill desired wish it is good to recite 1100 times in 11 days. 
  • Celibacy must be maintained during practice days. 
  • It is good to wear only yellow cloths in goddess baglamukhi pooja. 
  • Night time is the best to perform baglamukhi pooja. 
  • Nothing is impossible for the devotee of goddess so do the worship without any hesitation. 
  • All sorrows, grief’s, problems, obstacles will leave when the BAGLAMUKHI KAWAVACH  is recited. 

Baglamukhi Kawach benefits and lyrics, Baglamukhi Kavach, बगलामुखी कवच के फायदे, कैसे जपे माता बागलामुखी माता के कवच को, lyrics of baglamukhi kawach in Sanskrit, Baglamukhi Mantra to destroy enemies and evil energies.

Comments

Best astrology services

Rukmani Ashtakam Lyrics and benefits with meaning

Rukmani ashtakam lyrics with meaning in English and hindi, benefits of reciting rukmini ashtak, best time of rukmini pooja. Rukmani Ashtakam: There is a wonderful prayer in which we appeal for the blessings of Mother Rukmini. Who is always engaged in serving lord krishna? This is very good for love seekers and those who are in search of deserving life partner.  What is the solution of love problems? what is the easy remedies to get deserving life partner? How to solve problems between husband and wife? Answer is Worship and recitation of rukmani ashtkam. There are many benefits of reciting Rukmini Ashtakam: Those who are not getting married, if they recite this after worshiping Mother Rukmini, then the obstacles in marriage will be destroyed. This is also a miraculous Ashtakam for those who want to marry their desired partner. The obstacles in love marriage are destroyed by the grace of Mother Rukmini. Even if there is a financial problem, worshiping Goddess Rukmini i...

YES

yes You have got answer YES, Now you can take decision as per your wish. Check Again

NO

no You have got answer No. Now take decision as per your wish. Check Again