Benefits of Nakshatra Shanti Mantras, Lyrics of Nakshatra Shanti Mantras, why to recite nakshatra shanti strotram?.
Benefits of Nakshatra Shanti Mantras: Every person is born in a particular constellation whose effect is seen in their life. There are a total of 27 constellations, some of which give auspicious results and some inauspicious. So, if we recite "Nakshatra Shanti Stotram", we will get a lot of benefits in life.
Benefits of Nakshatra Shanti Mantras |
What are constellations?
The moon completes its revolution around the earth in 27.3 days and during this revolution of 360 degrees, it passes through 27 groups of stars. Groups of stars are called constellations. Let us know
which are the 27 constellations?:
Ashwin constellation, Bharani constellation, Krittika constellation, Rohini constellation, Mrigasira constellation, Ardra constellation, Punarvasu constellation, Pushya constellation, Ashlesha constellation, Magha constellation, Poorvaphalguni constellation, Uttaraphalguni constellation, Hasta constellation, Chitra constellation, Swati constellation, Vishaka constellation, Anuradha constellation, Jyeshtha constellation, Moola constellation, Poorvashada constellation, Uttarashadha constellation, Shravan constellation, Ghanistha constellation, Shatabhisha constellation, Poorvabhadrapad constellation, Uttarabhadrapada constellation, Revati constellation. Benefits of Nakshatra Shanti Mantras
We can recite "Nakshatra ShantiStotram" daily so that we keep getting the positive energy of the constellations.
Lyrics of Nakshatra Shanti Strotram:
अथ नक्षत्रशान्तिस्तोत्रम्
कृत्तिका परमा देवी रोहिणी रुचिरानना ॥ १॥
श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला ।
पुनर्वसुस्तथा पुष्य आश्लेषाऽथ महाबला ॥ २॥
नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः ।
महादेवाऽर्चने शक्ता महादेवाऽनुभावितः ॥ ३॥ Benefits of Nakshatra Shanti Mantras
पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा ।
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी ॥ ४॥
उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा ।
स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः ॥ ५॥
अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् ।
नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः ॥ ६॥
ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः ।
अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वितम् ॥ ७॥ var मूला ऋद्धिबलान्वितता
पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा ।
अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः ॥ ८॥Benefits of Nakshatra Shanti Mantras
एताः पश्चिमतो दीप्ता राजन्ते राजमूर्तयः ।
ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः ॥ ९॥
मम शान्तिं प्रकुर्वन्तु विभूतिभिः समन्विताः ।
धनिष्ठा शतभिषा च पूर्वाभाद्रपदा तथा ॥ १०॥
उत्तराभाद्ररेवत्यावश्विनी च महर्धिका ।
भरणी च महावीर्या नित्यमुत्तरतः स्थिताः ॥ ११॥Benefits of Nakshatra Shanti Mantras
शिवार्चनपरा नित्यं शिवध्यानैकमानसाः ।
शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः ॥ १२॥
। इति नक्षत्रशान्तिस्तोत्रं सम्पूर्णम् ।
Benefits of Nakshatra Shanti Mantras, Lyrics of Nakshatra Shanti Mantras, नक्षत्र शांति स्त्रोत्रम के फायदे, why to recite nakshatra shanti strotram?.
Comments
Post a Comment